वांछित मन्त्र चुनें

अ॒यं यो वज्र॑: पुरु॒धा विवृ॑त्तो॒ऽवः सूर्य॑स्य बृह॒तः पुरी॑षात् । श्रव॒ इदे॒ना प॒रो अ॒न्यद॑स्ति॒ तद॑व्य॒थी ज॑रि॒माण॑स्तरन्ति ॥

अंग्रेज़ी लिप्यंतरण

ayaṁ yo vajraḥ purudhā vivṛtto vaḥ sūryasya bṛhataḥ purīṣāt | śrava id enā paro anyad asti tad avyathī jarimāṇas taranti ||

पद पाठ

अ॒यम् । यः । वज्रः॑ । पु॒रु॒धा । विऽवृ॑त्तः । अ॒वः । सूर्य॑स्य । बृ॒ह॒तः । पुरी॑षात् । श्रवः॑ । इत् । ए॒ना । प॒रः । अ॒न्यत् । अ॒स्ति॒ । तत् । अ॒व्य॒थी । ज॒रि॒माणः॑ । त॒र॒न्ति॒ ॥ १०.२७.२१

ऋग्वेद » मण्डल:10» सूक्त:27» मन्त्र:21 | अष्टक:7» अध्याय:7» वर्ग:19» मन्त्र:1 | मण्डल:10» अनुवाक:2» मन्त्र:21


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः-अयं वज्रः पुरुधा विवृत्तः) जो यह दु:खों से छुड़ानेवाला जीवन-प्राण सब जीवों में विशेषरूप से रहता है। (सूर्यस्य बृहतः पुरीषात्) सूर्यसदृश जगत्प्रकाशक परमात्मा के महान् पालनधर्म से (अवः) अवर मार्ग से-संसारमार्ग से हमें प्राप्त हुआ (इत्) और (एना परः-अन्यत्-श्रवः-अस्ति) इस संसारमार्ग से परे अन्य श्रवणीय मोक्ष जीवन है (तत्) उस मोक्ष जीवन को (अव्यथी जरिमाणः-तरन्ति) संसार में अबाध्यमान-दोषरहित स्तुति करनेवाले उपासक प्राप्त करते हैं ॥२१॥
भावार्थभाषाः - दुःखों से बचानेवाला जीवों के अन्दर जीवनप्राण होता है। सूर्य के समान जगत्प्रकाशक परमात्मा की कृपा से यह प्राप्त होता है। इससे ऊँचा मोक्ष जीवन है, जिसको दोषरहित स्तुति करनेवाले उपासक प्राप्त किया करते हैं ॥२१॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः अयं वज्रः पुरुधा विवृत्तः) यः खल्वयं सर्वदुःखेभ्यो वर्जयिता “वज्रो वर्जयतीति सतः” [निरु० ३।११] जीवनप्राणः बहुषु जीवेषु सर्वेषु जीवेषु विशेषेण प्रवृत्तोऽस्ति (सूर्यस्य बृहतः पुरीषात्) सूर्यसदृशस्य जगत्प्रकाशकस्य परमात्मनो महतः पालनधर्मात् (अवः) अवरमार्गात्-अस्मान्-प्राप्तः (इत्) अपि (एना परः-अन्यत्-श्रवः-अस्ति) एतस्मात् संसारात्-परमन्यद्-भिन्नं श्रवणीयं मोक्षजीवनमस्ति। (तत्) तन्मोक्षजीवनम् (अव्यथी जरिमाणः-तरन्ति) संसारेऽबाध्यदोषरहिताः स्तोतारः जस्स्थाने सुः-व्यत्ययेन प्राप्नुवन्ति “जरति अर्चतिकर्मा” [निघ० ३।१४] ॥२१॥